B 13-7 Vināyakamāhātmya

Template:NR

Manuscript culture infobox

Filmed in: B 13/7
Title: Vināyakamāhātmya
Dimensions: 28.5 x 4 cm x 18 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7487
Remarks:

Reel No. B 13/7

Title Vināyakamāhātmya

Subject Karmakāṇḍa / Māhātmya

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged at margins

Size 28.5 x 4 cm

Binding Hole 1 in the centre left

Folios 18

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Scribe Lakṣmīrāma

Date of Copying [NS] 598 phālguna śukla 4 śukravāra (~ 1478 AD)

King Yakṣamalla

Place of Deposit NAK

Accession No. 5-7487

Manuscript Features

The available folios are: 2, 5, 8, 15-23, 25, 28, 31, 33-34, 37.

Excerpts

Beginning

///prahlādāya ca dhīmate ||

punar bhīṣmāya devena parituṣṭona (!) cakriṇā |
pradattaṃ dvāparasyānte bhṛgumukhyāya suvrate ||
bhīṣmeṇaitad yataḥ prāptaṃ vratam pañcadinātmakaṃ |
sakāśād vāsudevasya tenoktaṃ bhīṣmapañcakaṃ || (fol. 2r1-2)

End

vrataḥ prabhāvaiḥ saṃsmṛtya gatā ’sau svarṇṇapattanaṃ |
gatvā ca mantriṇaṃ sarvvān madanā nāma ceṭi/// (fol. 34v)

///paripṛcchase|| ❁ || (fol. 37r1)

Colophon

yāte ’bde vasunandamanmathaśare māse site phālguṇe,
cāturthyām uḍurevatau kavidine yoge śubhe saṃyute |
vyākhyānaṃ bahusaukhyadaṃ hi maṇivaināyakyakānām varaṃ,
prakhyātadvijakīrttirāmatanayaḥ sallakṣmirāmo ’likhat || ○ ||
aśuddhaṃ svarahīnaṃ ca padaśabdam ajānatā
tat kṣamadhvaṃ guṇinaḥ sarvve yathā dṛṣṭāṃ tathā likhāt || ○ ||
satvānāṃ sarvvakāryāṇi nirvvighno ʼstu sadā laghu |
vaināyakasya māhātmyaṃ likhitaṃ puṇyakarmmaṇaḥ ||
pratyūhabahusaṃyuktaṃ bahuduḥkhaṃ ca soḍhunā |
mānase rasikatvena mayā kaṣṭena likhitaṃ || ||
bālamūrkhavideśasya vāritailāgnitaskarāt |
avatavyaṃ prayatnena kaṣṭena likhitaṃ mayā ||
bhuganapṛṣṭhakaṭigrīvas tacca dṛṣṭim adhomukhaṃ |
kaṣṭena likhitaṃ śāstraṃ sūnuvat pratipālayet || ○ ||

rājādhirājaparamabhaṭṭārakaśrīśrījayayakṣamalladevasya vijayarājye || likhitaṃ || putrapautravṛddhir bhavtv anena puṇyena niścitaṃ || ❁ || ○ || śubham astu sarvvadā jagatāṃ || ○ || ❁ || śubha || ○ || (fol. 37r1–37v4)

Microfilm Details

Reel No. B 13/7

Date of Filming 20-08-1970

Exposures 19

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002